पृष्ठम्:काव्यसंग्रहः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्य । श्यामास्वनं चकितरिणी हटाता गण्ड छायां शशिनि शिखिनां बईभावेषु केशान् । उत्पश्यामि प्रतमुषु नदीवीचिषु भूविलासान् हन्तैकस्थं कचिदपि न ते चण्डि साहश्यमस्ति ११०५ धारासिक्तस्थलसुरभिमुखस्यास्य वाले दूरीभूतं प्रतनुमपि मां पश्यवाणः क्षियोति । धर्म्मान्ते मे विमणय कथं वासराखि प्रजेयुः दिक्संसक्तप्रविततघमव्यस्तसूर्यातयामि ॥ ११६ ॥ त्वामालिस्य प्रणयकुपितां धातुरागैः शिलायाम् मन्ते चरणपतितं यावदिष्यामि कर्तु' । अस्तावन्मुहुरुपचितै ईष्टिराणुप्यते मे क्रूरस्तस्मिन्नपि म सहते सङ्गमं नौ कृतान्तः ॥ १०७॥ मामाकाशप्रसहितभुजं निर्दयाश्चेष देतोर् लन्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थली देवतानां मुक्तास्थूलास्तरुकिसलयेषलेशाः पतन्ति ॥१०८ ॥ भित्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरसुरभयो दक्षिणेन प्रवृत्ताः । लिन्ते गुरुयति मया ते तुषाराद्रिवाता पूर्व्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०८ ॥ संक्षिप्येत क्षणमिव कथं दीर्घयामा चियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातगं स्यात् । Google Digi: zed by