पृष्ठम्:काव्यसंग्रहः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । विद्युत्कम्पस्तिमितनयमां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचमै र्मामिनों प्रक्रमेथाः ॥ १८ ॥ भर्तुर्मिषं प्रियमविधये विद्धि मामम्बुवाई त्वत्मन्देशान्मनसि निचितादागतं त्वत्समीपं । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रसिधै र्ध्वनिभिरवलावेसीमोक्षोत्सुकानि ॥१०० ॥ इत्याख्याते पवनतनये मैथिलीवोन्मुखी सा त्वामुत्कण्ठसित हृदया वीण्य सम्भाष्य चैवं । श्रोष्यत्यस्मात् परमवचिता सौम्य सीमन्तिमीनां कान्तोदन्तः सुहृदुपनतः संगमात् किष्मिदूनः ॥ १०१ ॥ तामायुष्मन्मम च वचनादातामखोपक ब्रूया एवं तव सहचरो रामगियीश्रमस्थः । श्रव्यापन ः कुशलमबले पृच्छति त्वां वियुक्तां भूतानां हि क्षयिषु करणेघाद्यमाश्वास्यमेतत् ॥१०२ ॥ श्रङ्गेनाङ्गं सुतमु तनुता गाढततेन तप्तं साणा द्रुतमविरतोत्कण्ठमुत्कण्ठितेन । दीर्घोच्छ्रासं समधिकतरोयासिना दूरवर्ती सङ्कल्यैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥१०३॥ शब्दाख्येयं यदपि किल से यः सखीनां पुरस्तात् कर्णे लोखः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस् त्वामुत्कण्ठ: विरचितपदं मम्मुखेनेदमा ॥ १४ ॥ Digized by Google