पृष्ठम्:काव्यसंग्रहः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । सा संन्यस्ताभरणमवला पेलवं धारयन्ती शय्योत्सने निश्चितमसकृत् दुःखदुःखेन गार्च । त्वामप्यत्रं नवजलमयं मोचविष्यत्यवश्यं प्रायः सव्व भवति करुयाटतिरान्तिरात्मा ॥ १४॥ जाने सख्यास्तव मयि मनः सम्भृतस्माद् इत्यंभूतां प्रथमविश्वे तामहं सर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्धातरुतं मया यत् ॥ १५ ॥ रुवापाङ्गप्रसरमलकैरानको इशून्यं प्रत्यादेशादपि च मधुमो विस्तृतविलास । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः मीनक्षोभाकुलकुवलयश्रीतुला मेष्यतीति ॥ १६॥ वामञ्चास्याः कररुहपदै र्मुच्यमानो मदीयैर् मुक्त जातं चिरपरिचितं त्याजितो देवगत्या | सम्भोगान्ते मम समुचितो इस्तसम्बा इनानां यास्यत्युरुः कनककदस्त्रीस्तम्भगौरचलत्वं ॥ ८७ ॥ तस्मिन् काले अलद यदि सा लन्धनिद्रासुखा स्थात् तत्रासीनः स्तनितविमुखो याममाचं सहेथाः । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथश्चित् सद्यः कष्टच्युतभुजलता ग्रन्थिगाठोपगूढं ॥ १८ ॥ तामु त्याप्य स्वजल कलिकाशीत लेनानिलेन प्रत्याश्वस्तां सममभिनवै अलिक मालतीनां । by Google Digitized by