पृष्ठम्:काव्यसंग्रहः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूमास्यं । मत्सन्देशैः सुखयितुमलं पश्य साध्वों निशीथे तामुन्निद्रामवभिशयनासन्नवातायनस्थः ॥ ८८॥ आधिक्षामां विरहशयने सन्निको कपाश्र प्राचीमूले तनुमिव कलामाचशेषां हिमणिः । नीता राचिः क्षणमिव मया साईमिच्छारतैया तामेवोष्ण विरहजनितैरभिर्यापयन्तीं ॥ ८ ॥ “स्निग्धाः सख्यंः क्षणमपि दिवां तां न मोठ्यन्ती तन्वीं एकप्रेक्ष्या भवति हि जगत्यङ्गनानां प्रवृत्तिः । सत्वं राची जलद शयनासन्न वातायनस्थः कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः” ॥१०॥ निश्वासेनाधरकिसलयकोशिना विक्षिपती शुरुनानात् परुषमखर्क नूनमागण्डलम्बं । मत्संयोगः कथमपि भवेत् स्वनजोऽपोति निद्राम् आकांक्षन्ती नयनसलिलोत्पीडरुडावकाशां ॥ ८१॥ श्राद्ये वहां विरहदिवसे या शिखादाम हित्वा शापस्यान्ते विगलितशुचा सा मयोदेष्टमीया | स्पर्शकिष्टामपमितनसेनासकृत् सारयन्तीं गण्डाभोगात् कठिन विषमामेकवेणीं करेण ॥ १२ ॥ पादानिन्दोरम्मतशिशिराम् जलमार्गप्रविष्ठान् पूर्वप्रीत्या गतमभिमुखं सब्रिहत्तं तथैव । चक्षुः खेदात् सलिलगुरुभिः पमछादयन्त साब्भेऽहीव स्थलकमलिनीं न प्रबुद्धां न सुप्तां ॥ १३ ॥ Digi: zed by by Google