पृष्ठम्:काव्यसंग्रहः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतावं । सां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकां । गाठोकां गुरुषु दिवसेवेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मीनीं वान्यरूपां ॥ ८३ ॥ ३३ नूनं तस्याः प्रबसरुदितो छूननेचं प्रियाया निश्वासानाम शिशिरतया भिन्नवर्णाधरीष्ठं । हस्ते न्यस्तं मुखमसकलव्यक्तिलम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरण क्लिष्टान्ते विभक्ति | ८४ ॥ आलोके ते निपतति पुरा सा वस्लिव्याकुला वा मत्सादृश्यं विरहतनुताभावगम्यं लिखन्ती | पृच्छन्ती वा मधुरवचनां सारिकां परस्यां कश्चिः स्मरसि निभृते त्वं हि तस्य प्रियेत्ति ॥ ८५ ॥ उत्सने वा मलिनवसने सौम्य निक्षिप्य वीणां महोत्राङ्गं विरचितपदं गेयमुनातुकामा । तचीरार्द्रा नयनसलिलैः सारयित्वा कयश्चित् भूयो भूयः स्वयमपि कृतां मूर्खनां विस्मरन्ती ॥८६॥ शेषान्मासान् गमनदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहली मुक्तपुष्पैः । संयोगं वा हृदयनिहितारम्भमासादयन्ती प्रायेखैते रमणविरहे जनानां विनोदाः ॥ ८७ ॥ सव्यापारामहनि न तथा पीडयेन्महियोगः शद्धे रात्री गुरुतरशुचं निर्विनोदां सखीन्ते । Snighred by Google