पृष्ठम्:काव्यसंग्रहः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ मेघदूतास्यं । महेहिन्याः प्रियइति सखे चेतसा कातरे प्रेथ्योपान्तस्फुरिततडितं त्वां तमेव मरामि ॥ ७७ ॥ रक्ताशोकञ्चखकिशलयः केशरस्तष कान्तः प्रत्यासन्नः कुरुषकहते माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी कांक्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ ७८॥ तन्मध्ये च स्फटिकफलका काश्मनी वासयष्टिर मूले बढा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः सि व इलयसुभगे र्नर्त्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ ७९ ॥ एभिः साधो हृदयनिहितै सक्षम संक्षयेथा • दारोपान्ते लिखितवपुषौ शंखपद्मौ चं दृष्ट्वा । मन्दच्छायं भवनमधुना महियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिस्यां ॥ ८० ॥ गत्वा सद्यः कलभतनुतां तत्परिषाणहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषसः | अस्यन्तर्भवनपतितां कर्तुमल्याल्पभासं खद्योतालीविलसितनिभां विद्युदुन्भेषहृष्टिं ॥ ८१ ॥ : तम्बी श्यामा शिखरदशना पक्कविम्बाधरौष्ठी मध्ये क्षामा चक्तिहरिणीप्रेक्षणा निम्म्रनाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्यायुवतिविषये सृष्टिराद्यैव धातुः ॥ ८२ ॥ : Cred Google Digized t