पृष्ठम्:काव्यसंग्रहः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्यं । "यस्यां मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसनीरचितरसना नित्यपुष्पा मलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्वलापा नित्यज्योत्या प्रतिज्ञततमोहत्तिरस्याः प्रदोषाः” ॥ ७२ ॥ यच स्त्रीणां प्रियतमभुजोछासितालिङितानाम् नं सुरतजनितां तन्तुजाखावलम्बाः । त्वत्संरोधापगमविशदैः प्रेरिताबन्द्रपार् व्यासुम्पन्ति स्फुटजखलवस्यन्दिमञ्चन्द्रकान्ताः ॥ ७३॥ मत्वा देवं धनपतिसतं यच साक्षाइसन्तं प्रायश्चापं न बहति भयान्मन्मथः षट्पदव्यं । सधूभङ्गं प्रतिनयनैः कामिलध्ये धमोभैस् तस्यारम्भबटुलवनिताविभ्रमैरेव सिद्धः ॥ ७४ ॥ तत्रागारं धनपतिष्ठहादुत्तरेखा स्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुखा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्जितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारदृक्षः ॥ ७५॥ वापी चास्मिन्मरकत शिलाबड्डसोपानमार्गा हैमै छन्ना कमलकुसुमैः सिग्धवैदू नालैः । यस्यास्तोये कृतवसतयो मानसं सनिकष्टं. न ध्यास्यन्ति व्यपगतशुभत्वामपि प्रेक्ष्य हंसाः ॥ ७६॥ तस्यास्तीरे रचितशिखरःपेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदली वेष्टनप्रेक्षणीयः । by Google Digi: zed by