पृष्ठम्:काव्यसंग्रहः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । अन्तस्तोयं मणिमयभुव स्तुभध॑लिहायाः ग्रासादास्त्वां तुलयितुमलं यत्र तैस्तै विशेषैः ॥ ६६ । हस्ते लीलाकमलमलकं वालकुम्दानुविवं नीता लोध्रप्रसवरजसा पातामाननत्रीः | चूडापाशे नवकुरुषकं चारुकर्षे शिरीषं सीमन्तेऽपि त्वदुपगमञं यच नीपं बधूनां ॥ ६७ ॥ यस्यां यक्षाः सितमणिमयान्येत्य इर्म्यस्थलानि ज्योतिछायाकुसुमरचमान्युत मस्त्रीसहायाः । सेवन्ते मधुरतिरसं कल्पवृक्षप्रसूतं त्वज्ञम्भीरध्वनिषु शनकैः पुष्करेघाइतेषु ॥३८॥ गत्युत्कम्यादलकपतितै र्थ मन्दारपुष्यैः कृप्तच्छेदैः कनककमलैः कर्ण विवंशिभिश्च । मुक्ताआलैः स्तनपरिसरचिवसूचैव हारेर नैशो मार्गः सवितुरुदये सूष्यते कामिनीनां ॥ ६८. नीवीबन्धोच्छ्रसितशिथिलं यत्र यक्षाङ्गमानां वासः कामाद निभृतकरेचाक्षिपत्सु प्रियेषु । अस्तुिज्ञानभिमुखगताम् प्राप्य रत्नप्रदीपान् हीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ४७० ॥ नेचानीताः सततगतिना ये विमानाग्रभूमीर आलेवानां सजलकणिकादोषमुत्पाद्य सद्यः । शंकास्पृष्टा इव जलमुचत्वादृशा या जालैर धूमोगारानुकृतिनिपुणा जर्जरा निष्यतन्ति ॥ ७९ ॥ Digi: zed by Google