पृष्ठम्:काव्यसंग्रहः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । उत्पश्यामि त्वयि तटगते खिग्धभित्राञ्जनाभे सद्यः कृत्तद्दिरददशनच्छेदगौरस्य तस्य । शोभामद्रेस्ति मितनयनप्रेक्षणीयां भविषीम् श्रंशन्यस्ते सति इलभृतो मेचके वाससीव ॥ ६१ ॥ तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी । भङ्गी भक्तया विरचितवपुस्तम्भिता सर्जलौघः सोपानत्वं व्रज पदसुखस्पर्शमारोहखेषु ॥१२॥ तचावश्यं वलयकुलिशोदघट्टनोहीर्णतोयं नेष्यन्ति त्वां सुरयुषतयो यन्त्रधाराहत्वं । ताभ्यो मोठ्यस्तत्र यदि सखे घर्मलब्धस्य न स्यात् कोडालोलाः श्रवणपरुथै गर्जित भययेस्ताः ॥ ६३ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य । धुम्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि छायाभिन्न स्फटिकविशद निर्विशेस्तं नगेन्द्रं ॥ ६४ ॥ तस्योत्सङ्गे प्रणयिनइव श्रस्तगङ्गादुकूलां नत्वं दृष्ट्वा न पुनरलकां ज्ञास्य से कामचारिन् । यावः काले वहति सलिलोहारमुचे विमानेर मुक्ताजालग्रथितमलकं कामिनीवाब्धटन्दं ॥ ६५ ॥ विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा: सङ्गीत्ताय प्रहतमुरजाः स्निग्धगम्भीरघोषं । by Google Digitzed by २८