पृष्ठम्:काव्यसंग्रहः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ मेघदूतास्यं । अर्हस्थेनं शमयितुमलं वारिधारासहस्रैर् आपतिप्रशमनफलाः सम्पदोत्तमानां ॥ ५५ ॥ ये त्वां मुक्तध्वनिमसहनाः स्वाङ्गभङ्गाय तस्मिन् दर्पोत्सेकादपरि शरभा संघयिष्यन्यस्त॑य्यं । तान् कुर्वीयास्तुमुखकरका दृष्टिहासावकीर्णान् के या न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५६॥ तत्र व्यक्तं हंशदि चरणन्यासमर्हेन्दुमौलेः शश्वत्सि हैरुपचितवलिं भक्तिनमः परीयाः | यस्मिन् दृष्टे करणविगमाहूरमुहूतपापाः कल्पन्तेऽस्य स्थिरगणपद प्राप्तये श्रद्दधानाः ॥ ५७॥ शब्दायन्ते मधुरमनिलैः की चकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः । निशादीचेन्पुरज द्रव से कन्दरपुध्वनिः स्यात् सङ्गीतार्थो मनु पशुपतेस्तच भावी समग्रः ॥ ५८ ॥ प्रालेयाद्रे रुपतंटमतिकम्य तांस्ताविशेषान हंसदारं भृगुपतियशो वर्त्म यत् कौश्चरन्धं । तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी श्यामः पादो बलिनियमनायोद्यतस्येव विष्णोः ॥ ५८ ॥ गत्या चोहें दशमुखभुजोच्छासितप्रस्थसन्धेः कैलासस्य चिदश्वनितादर्पणस्यातिथिः स्याः । यैः कुमुद विशदै यो विसत्य स्थितः राशीभूतः प्रतिदिशमिव व्यम्बकस्याट्टहासः ॥ ६० ॥ higt: red by Google