पृष्ठम्:काव्यसंग्रहः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्यं । ब्रह्मावर्ती जनपदमधायया गाहमानः क्षेत्रं क्षेत्रप्रधनपिशमं कौरवं तद्भजेवाः । राजन्यानां शतशरशतै र्थच गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्धभ्यपिञ्चमुखानि ॥५०॥ हित्वा हालामभिमतरसां रेवतीलोचनाडां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेबे । कृत्वा तासामभिगममयां सौम्य सारश्वती नाम् अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण अव्यः ॥ ५१ तस्माज्ञच्छेरनुकनखलं शैलराजावतीस जहोः कन्यां सगरतनयस्वर्ग सोपानपंक्ति । गौरीवक्रभुकुटिरचनां या विश्वस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलनोर्मिस्ता ॥ ५२ ॥ तस्याः पातुं सुरगजइव व्योकि पूर्वाईलम्बी त्वश्वेद छस्फटिकविशदं तर्कयेस्तियंगम्भः । संसर्पन्त्याः सपदि भवतः श्रोतसिच्छावयासौ स्यादस्थानोपग़तयमुनासङ्गमेनाभिरामा ॥ ५३॥ आसीनानां सुरभितशिलं नाभिगन्धेर्मगाषां तस्याएव प्रभवमचलं प्राप्तगौरं तुषारैः । वथ्यस्यध्वश्रमविनयने तस्य शृङ्गे निषयः शोभां शुभ्रूचिनयनषोत्खातपंकोपमेयां ॥ ५४॥ तज्वेदायौ सरति सरलस्कन्धसंघट्ट जन्मा वाघेतोल्काक्षयितचमरीबालभारो दवाग्भिः | Digi: red by Google