पृष्ठम्:काव्यसंग्रहः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्यं । नीचैवास्यत्युपजिगमिषो देवपूर्वं गिरिन्ते शीतो वायुः परिणमयिता काननोडुम्बरायां ॥ ४४ ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्यासारैः स्त्रपयत्तु भवान् व्योमगङ्गाजलार्द्रेः । रक्षा हेतो र्नवशशिभृता वासवीना चमूनाम् त्यादित्यं तवमुखे सम्भृतं तहि तेजः ॥ ४५ ॥ ज्योतिर्लेखावलाय गलितं यस्य वर्षे भवानी पुषप्रेमा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा प्याययेस्तं मयूर पश्चादद्रिग्रहणगुरुभि गर्जितै नर्त्तयेथाः ॥ ४६ आराध्यैनं शरवनभवं देवमुलंधिताध्या सिद्धद्दन्दैर्जलकणभयादीणिभिर्दत्तमार्गः । व्यालम्बेथाः सुरभितनयासम्भजां मानयिष्यन् श्रोतोमूर्त्या भुवि परिणतां रन्तिदेषस्य कीर्तिं ॥४७॥ त्वय्यादातुं अलमवनते शाणिो वर्णचौर तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाई | प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीर् एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलं ॥४८॥ . तामुत्तीर्य्य व्रज परिचितभूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणां । कुन्दक्षेपानुगमधुकर श्रीयुषामात्मविम्बं पानी कुर्वन् दशपुरबधूमेष कौतूहलानां ॥ ४८ ॥ Digitized by Google