पृष्ठम्:काव्यसंग्रहः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूतास्थं । गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्दालोके नरपतिपथे सूचिभेचैस्तमोभिः । सौदामिन्या कनकनिकष छायया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा च भूर्विवास्ताः ॥ ३८ ॥ तां कस्याम्बिवनवडभी सुप्तपाराबतायां नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलभः । हृष्टे सूर्ये पुनरपि भवान् वाइयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थवत्याः ॥ ४० ॥ तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्यजाशु । प्रालेयाश्रं कमलवदनात् सोऽपि धर्तुं नलिन्याः प्रत्यारत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ४१ ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्यते ते प्रवेशं । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलस फरोहर्त्तनप्रेक्षितानि ॥ ४२ ॥ तस्याः किञ्चित् करभृतमिव प्राप्तवानीराखं हत्वा नीलं सलिलवसन मुक्तरोधोनितम्बं । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥ ४३ ॥ त्वन्निस्यन्दोच्छसितवसुधागन्धसम्पर्कपुष्यः श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । घ 4 Digi zed by Google २५