पृष्ठम्:काव्यसंग्रहः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ मेघदूताख्यं । तच स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतमद्रव प्रार्थनाचाटुकारः ॥ ३३॥ जालोजीर्णैरुपचितवपुः केशसंस्कारधूपैर् बन्धुप्रीत्या भवनशिखिभिर्दत्तन्मृत्योपहारः । हर्म्येषस्याः कुसुमसुरभिषध्वखिन्नान्तरात्मा त्यक्त्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३४ ॥ भर्त्तुः कंठच्छविरितिगणैः सादरं वीक्ष्यमाणः पुण्यं याया स्त्रिभुवनगुरो र्धाम चण्डेश्वरस्य । धूतोद्यानं कुबलवरजो गन्धिभिर्गन्धवत्या स्तोयक्रीडाविरतयुवतिस्रानतितैर्मरुद्भिः ॥ ३५ ॥ अप्यन्यस्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन् सन्ध्यावलिपटहतां शूलिनः वाघनीया. मामन्त्राणां फलमविकलं लप्स्यसे गर्ज्जितानां ॥ ३६॥ . पादन्यासक्चनितरसनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिचामरैः क्लान्त हस्ताः । वेश्यास्त्वत्तो नखपदमुखान् प्राप्य वर्षाग्रबिंदून् आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३७॥ पश्चादुञ्चै र्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजवापुष्परक्तं दधानः ।: हत्यारम्भे घर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्देगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥ ३८ ॥ 1. Digized by Google .