पृष्ठम्:काव्यसंग्रहः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । विश्रान्तः सन्ं व्रज नगनदीतीरजातानि सिञ्चन् उद्यानानां नवजलकणे यूंथिकाजालकानि । गण्डस्वेदापनयनरुजा कान्तकर्णोत्पलानां छायादानक्षणपरिचितः पुष्पलावीमुखानां ॥ २८ ॥ वकः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्संङ्गप्रणयविमुखो मा च भूरुज्जयन्याः | विद्युद्दामस्फुरणचकितैस्तत्र पौराङ्गनानां लोलापाङ्गै यदि न रमसे लोचनै वञ्चितोसि ॥ २८ ॥ वीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्त्तनाभः । निर्विन्ध्यायाः पथि भवरसाम्यन्तरं सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३०॥ वेणीभूतप्रतंनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छायातट रुहत रुवंशिभिः शीर्षपर्णैः । सौभाग्यन्ते सुभग विरहायस्थया व्यन्नयन्ती कायें येन त्यजति विधिना स त्वयैवोपपाद्य ॥ ३१ ॥ प्राप्यावन्तीमुदयनकथाकोविदग्रामहड़ां पूर्वोद्दिष्टामनुसर पुरी' श्रीविशालां विश्शालां । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां. शेषैः पुण्यै र्हृतमिव दिवः कान्तिमत्खण्डमेकं ॥ ३२ । दीर्घीकुर्वन् पटुमंदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोद मैत्रीकषायः । Thigitzed by Google २३