पृष्ठम्:काव्यसंग्रहः.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ अपराधभञ्जस्तीचं । शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं चिणे॒त्रं | शूलं वज्ञच खड्गं परशुमपि वरं दक्षिणाने बदन्तं | नागं पाशब्द घण्डां डमरुकसहितं चाकुशं वामभागे । नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं भजामि ॥ १ ॥ वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं म्हगधरं वन्दे पशूनां पतिं । वन्दे सूर्यशशाकवहिनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयच्च वरदं वन्दे शिवं शङ्करं ॥ २ ॥ आदी कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितः सन् । विन्मूत्रामेध्य मध्ये व्यथयति नितरां जाठरो जातवेदाः ॥ Tigitzed by Google