पृष्ठम्:काव्यसंग्रहः.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मबोधः । सर्वगं सञ्चिदात्मानं ज्ञानचक्षुर् निरीक्ष्यते । अज्ञानचक्षुर्नेक्षेत भास्वतम्भानुमंधवत् ॥ ६४ ॥ श्रवणादिभिरुद्दिप्तो ज्ञानामिपरितापितः । जीवः सर्वमलाम्मुक्तः स्वर्णवद्योतते स्वयं ॥ ६५ ॥ हृदाकाशोदितो यात्मा वोधभानुस्तमोपहृत् । सर्वव्यापी सर्वधारी भाति सर्व प्रकाशते । ६६॥ दिग्देशकालाद्यनपेक्षसर्वगं शीतादिहृन्नित्यसुखं निरञ्जनं । यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सsो भवेत् ॥ ६७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमत् शङ्कराचार्य विरचितमात्मबोधप्रकरणं सम्पूर्णं ॥ ० ॥ Digized by Google ४९५