पृष्ठम्:काव्यसंग्रहः.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ श्रात्मबोधः । यल्लाभाखापरी लाभो यत्सुखानापरं सुखं । यज्ञानानापरं ज्ञानं तहहोत्यवधारयेत् ॥ ५३॥ यद्दृथ्या नापरं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ञात्वा नापरं ज्ञेयं तद् ब्रह्मेत्यवधारयेत् ॥ ५४॥ तिर्यगूर्ध्वमधःपूर्णसञ्चिदानन्दमदयं । अनन्तं नित्यमेकं यत् तद् ब्रह्मेत्यवधारयेत् ॥ ५५ ॥ अतद्यावृत्तिरूपेण वेदान्तै लक्ष्यतेऽदयं । अखण्डानन्द मेकं यत् तद् ब्रह्मेत्यवधारयेत् ॥ ५६ ॥ अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः । ब्रह्माद्यास्तारतम्येन भवन्त्यामन्दिनो लवाः ॥ ५७॥ तयुक्तमखिलं वस्तु व्यवहारस्तदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५८ ॥ अनण्वस्थूलमहस्वमदीर्घमजमव्ययं । अरूपगुणवर्णास्वं तद् ब्रह्मेत्यवधारयेत् ॥ ५८ ॥ यद्धासा भास्यतेर्कादिर् भास्यैर्यतु न भास्यते । येन सर्वमिदं भाति तद् ब्रह्मेत्यवधारयेत् ॥ ६० ॥ स्वयमन्तर्वहिर्व्याप्य भासयेनिखिलं जगत् । ब्रह्म प्रकाशते वहिप्रतप्तायसपोण्डवत् ॥ ६१ ४ जगविलक्षणं ब्रह्म ब्रह्मणोन्यन् न किश्वन । ब्रह्मान्यद्धासते मिथ्या यथा मरुमरीचिका ॥ ६२ ॥ दृश्यते श्रूयते यद्यममणोन्यन्न विद्यते । तत्वज्ञानाञ्च तद्ब्रह्म सच्चिदानन्दमदयं ॥ ६३ ॥ nigi.red by Google