पृष्ठम्:काव्यसंग्रहः.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रात्मबोधः । देहेन्द्रियगुणान् कर्माण्यमले सचिदात्मनि । अध्यते विवेकन गगने नीलतादिवत् ॥ २० ॥ अज्ञानाम्मानसोधेः कर्तृत्वादीनि चात्मनि । कल्य्यन्तेऽम्बुगते चन्द्रे चलनादिर् यथाम्भसः ॥ २१ ॥ रागेच्छामुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्दुस्तु नात्मनः ॥ २२ ॥ प्रकाशोऽर्कस्य तोयस्य शैत्यममेर् यथोष्णता । स्वभावः सञ्चिदानन्दनित्यनिर्मलतात्मनः ॥ २३ ॥ आत्मनः सञ्चिदंशञ्च बुजेर्वृत्तिरिति इयं । संयोज्य वाविवेकेन जानामीति प्रवर्तते ॥ २४ ॥ आत्मनो विक्रिया नास्ति वुचेर्वोधो न जात्विति । जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २५ ॥ रज्जुसर्पवदात्मानं जीवो ज्ञात्वा भयं वदेत् । नाहज्जीवः परात्मेतिज्ञानश्चेन्निर्भयो भवेत् ॥ २६ ॥ आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि । दीपो घटादिवत्स्वात्मा जस्तैर्नावभास्यते ॥ २७॥ स्ववोधे नान्यवोधेच्छा बोधरूपतयात्मनः । न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २८ ॥ निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः । विद्यादेवयं महावाक्यैर जीवात्मपरमात्मनोः ॥ २८ ॥ आविद्यकं शरीरादि दृश्यं वुद्दुदवत् क्षरं । एतद्दिलक्षणं विद्यादहं ब्रह्मेति निर्मलं ॥ ३० ॥ Digized by by Google ४९१