पृष्ठम्:काव्यसंग्रहः.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ साधनपञ्चकं । एकान्ते सुखमास्यतां परतरे वेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तच्यापितं दृश्यतां । प्राकर्मप्रविलोप्यतां चितिवलाब्राप्युत्तरे स्विष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयतां ॥ ५ ॥ यः श्लोकपञ्चकमिदं पठते मनुष्यः सचिन्तयत्यनुदिनं स्थिरतामुपेत्य । तस्याशुसंसृतिदवानलतीब्रघोर तापः प्रशान्तिमुपयाति चितिप्रसादात् ॥ ६ ॥ इति श्रीशङ्कराचार्यविरचितं साधनपञ्चकं समाप्तं ॥ ० ॥ hige red by Google