पृष्ठम्:काव्यसंग्रहः.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ महापद्यं । [॥७॥ नीरक्षीरे गृहीत्वा सकलखगपतीन यातिनालैक जन्मा तक्रं धृत्वाकरान्जेसकलजलनिधीन् चक्रपाणिर्मुकुन्दः । सर्वानुनृत्यशैलान्दहति पशुपतिर्भाल नेचेण पश्यन् व्याप्तात्वत्कीर्तिकान्ता सकलवसुमती भोजराज क्षितीन्द्र श्रीमद्राजशिखामणे तुलयितुं धातात्त्वदीयं यशः कैलाशब्च निरीक्ष्यतच लघुतां तत्पूर्तये पर्यधात् । उक्षां तदुपर्युमासहचरं सम्मगारं तस्याग्रे फसिपुङ्गवं तदुपरि स्फारं सुधादीधितीं ॥ ८ ॥ त्रपायि मुनिना पुरा पुनरमाय मर्यादया अतारि कपिना पुरा पुमरदाहि लहारिणा | अमन्थिमुरवैरिणा पुनरवन्धि लङ्कारिण क्वनाम वसुधापते तव यशोम्बुधिः काम्बुधिः ॥ ८ ॥ स्वस्ति श्रीभोजराज चिभुवनविजयी धार्मिकः सत्यवादी पिचा ते मे गृहीता नव नवतियुता रत्नकोटिर्मदीया । तां त्वं मे देहि शोघ्रं सकलबुधजनैर्भायते सत्यमेतम् नोवाजानन्ति केचिम्नवकृतमितिचेद् देहि लक्षं ततोमे मागाः प्रत्युपकारकातरधिया वैमुख्यमाकर्णमे [॥१०॥ श्रीकर्णाटवसुन्धराधिपसुधासिक्तानि सूक्तानिम । वर्ण्यन्ते कति नाम नार्णवनदी भूगोलविन्ध्याटवी झंझामारुतचन्द्रमःप्रभृतयस्तेभ्यः किमाप्तं मया ॥ ११ ॥ इति श्रीमहाकवि कालिदासकृतं महापद्यषट्कं समाप्तं ॥ ० ॥ Google Digized by