पृष्ठम्:काव्यसंग्रहः.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशीस्तोत्रं । यायमेवधि कर्तव्यं मतिरस्ति यदीहशी । सुखेमान्य कर्तव्यं महीयस्ति महीयसी | ३६ ॥ यथा कामातुरो जन्तुरेकां रक्षति मातरं । तथा पापकता काशी रक्षितव्या मुमुक्षुणा ॥ ३७॥ काभ्यां मृतानां मुक्तिः स्यान्नवेति विषदन्ति ये । नरकं यान्ति ते पापाः काका शुभ्रा भवन्यथ ॥ ३८ ॥ तस्मात्सर्वं परित्यज्य श्रोतव्याः काशिसत्कथा । न बिना श्रवणम्पुण्यं पापं वा वेत्ति कोपि हि ॥ ३९ ॥ काश्यां वासः सतां सङ्गो गङ्गाम्मः शिवपूजनं । ध्यानं नारायणस्यैतत्सारात्सारं विदुर्बुधाः ॥ ४० ॥ कलौ विश्वेश्वरो देवः कली वारणसी पूरी । कलौ भागीरथी गङ्गा दानलियुगे महत् ॥ ४१ ॥ गङ्गा विश्वेश्वरः काशी जागर्ति चितयं यतः । तब नैश्रेयसी लक्ष्मीर्लभ्यते विषमचकिं ॥ ४२ ॥ न विश्वेशसमं लिङ्गं न काशी सहशी पूरी | मणिकर्णिसमं तीर्थं नास्ति ब्रह्माण्ड गोलके ॥ ४३ ॥ काश्यां लिहान्यनेकानि काश्यां तीर्थान्यनेकशः । तथापि सेथ्यो विश्वेषः नातव्या मणिकर्णिका ॥ ४४ ॥ यथाभूमितखे विप्र पूर्यः सन्ति सहस्रशः । तथाकाशी न मन्तव्या कापिलोकोत्तरात्वियं ॥ ४५ ॥ अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि हि । काश प्राप्य विमुच्येत नान्यथातीर्थकोटिभिः ॥ ४६॥ Thigic red by Google