पृष्ठम्:काव्यसंग्रहः.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशीस्तोपं । वसन्ति पापा नहि काशिकायां वसन्ति चेदच म्हतिर्न आयते । स्मृतिर्भषेचेन्नधि यातनाक्षयस् तथापि चान्ते परिमुच्यतेऽसौ ॥ २८ ॥ आदी काश्यां धर्ममार्गेण वासः पापत्यागः काशिमाहात्म्यदृष्टिः देहङ्गेहं पुथमिचादि यस्य सर्वन्तुच्छं सोधिकारी महात्मा ॥ ३० ॥ वासः काश्यां सज्जनानां प्रसङ्गो गंङ्गास्त्रानं पापकर्मारुचिश्च । पुण्ये प्रीतिः स्वेच्छया लाभसौख्यं दानं शक्त्या न प्रतिपानं ॥ ३१ ॥ अष्टावेते यस्य सन्त्येव योगा योगाभ्यासैस्तस्य किकाशिकायां । एवं ज्ञात्वा यो वसेत् काशिकायां सद्यो मुक्तोऽसौ भवेनैव चान्यः ॥ ३२ ॥ काश्यां कृतातिपापस्य दारुणा रुद्रयातना । श्रो रुद्रपिशाचत्वं नरकेम्थोपि दुःसहं ॥ ३३ ॥ तस्मात्पापं न कर्तव्यं मनागपि विभोः पुरे । जातं यत्तत्प्रमादेन प्रायश्चित्तेन नश्यति ॥ ३४ ॥ स्थापनं शिवलिङ्गादेः पञ्चक्रोश प्रदक्षिणा | नानं दानं दया खेदः प्रायश्चित्तं महत्स्मृतं ॥ ३५ ॥ Google Digitized by ४७६