पृष्ठम्:काव्यसंग्रहः.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कांशिकास्तोत्रं । तीर्थार्थ न बहिर्गछेहेवार्थं वा कदाचन । सर्वतीर्थानि देवाश्च वसन्त्यचाविमुक्तके ॥४७॥ शशकैर् मशकैः काश्यां यत्पदं हेलयाप्यते । तत्पदं नाप्यतेन्यच योगयुक्त्यापि योगिभिः ॥ ४८ ॥ मध्यमेश्वरमारभ्य यावदेहलिविघ्नपं । सूचं संस्थाप्यत दिक्षु भ्रामयेन्मण्डलाकृति ॥ ४८ ॥ तच या जायते रेखा तन्मध्ये क्षेत्रमुत्तमं । काशीति यहिदुर्वेदास्तच मुक्तिः प्रतिष्ठिता ॥ ५० ॥ पूर्वतीजाज्ञवी पञ्चात्पाशपाणिर्गणेश्वरः । असीवरणयोर्मध्ये शुभा वाराणसीमता ॥ ५१ ॥ विश्वेश्वराचतुर्दिक्षु धनुःशतं युगोमतं । श्रविमुक्तमितिप्रोक्तमन्तगृह मथ शृणु ॥ ५२ ॥ गोकर्णेशः पश्चिमे पूर्वतश्च गङ्गामध्यष्वोत्तरे भूरिभूतः । ब्रह्मेशानो दक्षिणे संप्रदिष्टम् तत्तुप्रोक्तं भवनं विश्वभर्तुः ॥ ५३ ॥ इत्थं चतुर्विधं क्षेषं प्रशस्तञ्चोत्तरोत्तरं । पञ्चक्रोशात्मकं लिङ्गं यो वेद स परः शिवः ॥ ५४ ॥ य इदं काशिकास्तोचं भक्त्यासजीर्तयेत्सदा । स सर्वपापनिर्मुक्तः सद्योमोक्षमवाप्नुयात् ॥ ५५ ॥ गुणानामेकदेशोयं काशिकायाः प्रकीर्तितः । २ र Red Taby Google ४८१