पृष्ठम्:काव्यसंग्रहः.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशीस्तोचं । तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमध्यहो । अनुग्रहार्थं लोकानामिति वेदविदो विदुः ॥ १५ ॥ शम्भोः शक्तिरियं काशी तदभिवा परा चितिः । शिवएव हि जानाति काशिकायाः परं सुखं ॥ १६ ॥ शिवस्यापि परं सौख्यं काशिका वेत्ति तत्परा | निर्विशेषा च शुद्धाच जडा सेति चिधा मता ॥ १७ ॥ क्षेत्ररूपा जडा काशी मोचयेत्सर्वदेहिनः । मूर्तिरूपा तु या काशी शुद्धा सा चिन्मयी सती ॥१८॥ पूर्णरूपा स्वमाहात्म्यं स्वयमेव विचारयेत् । निर्विशेषा तु मुक्तानां शिवस्य च परा गतिः ॥ १८ ॥ कोटिजन्मसहस्त्रेषु तपोध्यानसमाधिभिः । प्रसादितो शिवो येन स एवं वेत्ति काशिकां ॥ २० ॥ यस्याः प्रसादादहमेव शम्भुर् जानामि शम्भुं सकलात्मभूतं । स्मरामि शम्भुं प्रणवं शिवच्च शिवप्रियां तां प्रणमामि काश ॥ २१ ॥ प्रकाशयेत् याशु परात्मतत्वं प्रकाशतेऽस्यामिति वाथ काशी । चिन्माषरूपापि च गीयते या तां ब्रह्मविद्यां प्रणमामि काशीं ॥ २२ ॥ यस्यां वसन् जन्तुरूपैति धर्मं भुक्तिं च विश्वेश्वरमार्यसङ्गं । Digt:7ed by Google