पृष्ठम्:काव्यसंग्रहः.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशीस्तोत्रं । ४७६ काशिका परपदप्रकाशिका दर्शनश्रवणकीर्तनादिभिः ॥ ६ ॥ यः काशीं स्तौति मेधावी यः काश हृदि धारयेत् । तेन तप्तं तपस्तीव्रं तेनेष्टं ऋतुकोटिभिः ॥ ७ ॥ वाराणसीति काशीति महामन्त्रमिमं अपन् । यावज्जीवन् त्रिसंध्यं तु जन्तुर्जातु न जायते ॥ ८ ॥ यस्तु काशीति काशीति डिस्त्रिर्जपति पुण्यवान् । श्रपि सर्वपविचैभ्यः स पवित्रतरो महान् ॥ ८॥ मुने न मे प्रियस्तद्दीक्षितो मम पूजकः । यादृक् प्रियतरः सत्याशीस्तवनलालसः ॥ १० वरयाशीपुरीवासो मासोपवसनादिभिः । विचित्र छजसुच्छायं राज्यं नान्यत्र नीरियुः ॥ ११ ॥ काशीवासी क्षुत्कृशः पुष्कसोपि श्रेष्ठो राजन मुक्तिकन्याहतो यत् । अन्यच स्थः सार्वभौमः स्वधर्मो न स्याच्छ्रेयान् गर्भवासैकयोग्यः ॥ १२ ॥ अडेषु सर्वेष्वपि मज्जमानेषु इयं चिदानन्दमयो न मजति । स्वयं निममा कथमुरेत्पराम् लोके च वेदे च विचार्यमेतत् ॥ १३ ॥ सर्ववाङ्मनसातीतं भावाभावविवर्जितं । चिन्मानं यत्परं ब्रह्म पञ्चकोशात्मकं हितत् ॥ १४ ॥ Digized by Google