पृष्ठम्:काव्यसंग्रहः.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिकर्ण्यष्टकं । ४७२ ते सर्वे खातुमायान्ति मध्याहे मणिकर्णिकां ॥ ५ ॥ इच्छन्ति मरणं तच मुक्तये चामरा अपि । अतथ स्वकृतैः श्लोकैस तां देवों प्रार्थयेऽन्वहं ॥ ६ ॥ मणिकर्णिकाष्टकं । विष्णोः सुतप्ततपसां चलितोतमाङ्ग विश्वेशितुस्तडिदिवाम्बरतः सुकर्णात् । या चक्रतीर्थसलिले ललितापपातः सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ ७ ॥ चिन्तामणिस्तनुभृतां सहसान्तकाले तत्तारकं व्यपदिशत्यथ कर्णिकायां । यस्यां मृतो न भवमेति भवप्रसादात् सामेसदा शिवकरी मणिकर्णिकास्तु ॥ ८ ॥ चन्द्रांसुका सुनयना धवला कुमारी वेदश्च पाणिकमलैर्वरमौक्तिकान्या । या दृश्यते सुकृतिभिर्वरकाशिकायां सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ ८ ॥ मालां सुपङ्कजमयीं करकण्ठयोर् या धत्ते बरोयतकरे शुभमातुलाङ्गं । Digi: zed by by Google