पृष्ठम्:काव्यसंग्रहः.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 गङ्गाष्टकं । यदवधि तव नोरं पातकी नैति गङ्गे तदवधि मलजालेर नैव मुक्तः कलौ स्यात् । तब जलकणिकालं पापिनां पापशुध्ये पतितपरमदीनान् त्वं हि पासि प्रपन्नान् ॥ १ ॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेति गङ्गे । समलगिरिसमूहाः प्रस्फुटंति प्रचण्डास् त्वयि सखि विशतां नः पायशंका कुतः स्यात् ॥ २ ॥ तव शिवजलजालं निःसृतं यहि गङ्गे सकलभुवनजालं पूतपूतं तदाभूत् । यमभटकलिवार्ता देवि लुप्ता यमोपि व्यधि कृतवरदेहाः पूर्णकामाः सकामाः ॥ ३ ॥ मधुमधुवनपूगरत्नपूगेट पुगेर मधुमधुवनपूगेदेवपूगेः सुपूगैः । पुरहरपरमाने भासि मायेव गजे शमयसि विषतापं देवदेवस्य वंद्ये ॥ ४ ॥ Digized by Google