पृष्ठम्:काव्यसंग्रहः.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामकृष्णविलोमकाव्यं । धोरो विभागपरा रते कृषा यो सुनादवेणुस्वनया तनां वः ॥ २४ ॥ किन्नु तोयरसापंपा न सेवा नियतेन वैः । वैनतेयनिवासेन पापं सारयतो नु किं ॥ २५ ॥ सन तातपड़ा तेने स्वं शेनाविहितागसं | सङ्गताहि विनाशे स्वं नेतेहापततान सः ॥ २६ ॥ कपितालविभागेन योषादो नुनयेन सः । सनयेन नु दोषायो नगेभा विलतापिकः ॥ २७ ॥ ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमार्णवधिक प्रभासते ॥ २८ ॥ रावणोऽक्षिपत न जपानते नाल्पकभ्रमणमकमातुरं । रन्तुमाक्रमणमभ्रकल्पना ते न पात्र नतपक्षिणो वराः ॥ २८ ॥ देवे योगे सेवादानं शङ्खानापे लायाने । नेया कालं पेनाकाशं नन्दावासे गेयो वेदैः ॥ ३० ॥ शङ्का वज्ञानुत्व नुज्ञावकाशं याने नद्यामुद्याननेयाः । याने नद्या मुद्याननेया शतावशानुत्वनुभावकाशं ॥ ३१ ॥ Digized by Google