पृष्ठम्:काव्यसंग्रहः.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामकृष्णविलोमकाव्यं । नासावधापचपाजाविनोदी धीरो नुत्या सस्मितोऽद्याविगीत्या । त्यागी विद्यातोस्मि सत्यानुरोधी दीनो विज्ञापाचपधावसाना ॥ १८ ॥ संभावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः । शवं जघान स्वपराधिता या रंगादगारक्षुभितं विभासं ॥ २० ॥ तपातितारः स्वनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाय कालो मातङ्ग्यान स्वरतातिपातः ॥ २१ ॥ शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा । बाते चरो नर्म नटीव चापं लामागरं कुत्रचिदाविवेश ॥ २२ ॥ नेह वा क्षिपसि पक्षिकन्धरा मालिनी स्वमतमत्त दूयते । ते यदूत्तम तमस्वनीलिमा राधकं क्षिपसि पक्षिवाहने ॥ २३ ॥ वनान्तयान स्वणुवेदनासु योषामृते ररापगजाविरोधी । Digi: zed by Google