पृष्ठम्:काव्यसंग्रहः.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४

रामकृष्णविलोमकाव्यं ।

श्रीरामतो मथ्यमतोदि येन धीरोऽनिर्श वश्यवतीवराद्दा ।

द्वारावती वश्यवशं निरोधी

नयेदितो मध्यमतोऽमरा श्रीः ॥ ५ ॥ कौशिके चितपसि छ्रब्रती

योऽददाद् द्दितनयस्वमातुरं ।

रन्तुमाखयन तद्दिदादयो तीब्ररक्षसि पतचिकेशिकौ ॥ ६ ॥ खम्बाधरोरु चयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रश्व हि याहि या त्वं

सेना वल यच रुरोध बाल ॥ ७ ॥ लङ्कायना नित्यगमा धवाशा

साकं तयानुत्नयमानुकारा । राकानुमा यत्ननु यातकंसा शावाधमागत्य निनाय काल ॥ ८ ॥

गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९ ॥

तावदेव दया देवे यागे यावदवासना । नासवादवया गेया वेदे यादवदेवता ॥ १० ॥ सभास्वये भग्नमनेन चापं

कीनाश्तानब्बरुषा शिलाशैः ।