पृष्ठम्:काव्यसंग्रहः.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनथमकं । संघाः शिखिनां प्राप्ताः शङ्के कायन्ते स्थस्लघनमिति मन्यानाः शंके कायन्ते ॥४८॥ पश्य शिलाः शैलेस्मिनुचावचसानी यांत्युन्मुखवर्हिणतामुञ्चावचसानौ । अमुना शमितरिपुत्रीशृंगारोहित्वं याचित इवांबुनादः शृंगारोहित्वं ॥ ४८ ॥ नदति जलदैर्निदाघे सारंगोपास्ते विभ्रति केतकमवनेः सारोपास्ते । संप्रत्युद्यमकालो न वाहिनीपानां त्वम्मुखसुरभीनां च श्रीमंवा हि मीपानां ॥ ५० ॥ इत्याह पीतवाससमायतनेत्रस्तं कंसासुरात्यशुमतामायतनेजस्तं । इसितानां विमलतया स इली लाजानां छायां विकिरन्दशनैः सह लीलाजानां ॥ ५१ ॥ इति श्रीवृन्दावनं नाम यमककाव्यं मानाककृतं समाप्तं ॥ Timedy Google Digized by