पृष्ठम्:काव्यसंग्रहः.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० मुसलीदं तुरगहनं बीट्य गिरिं प्राइ कुटजन्तुरगहनं ॥ ३७॥ विदधच्छन्नः छम्नः कुटजैः क्षरति प्रगीतगोपो गोपः । प्रश्वनदो दक्षः सृष्टिविशेषो यमतुलधातुर् धातुः ॥ ३८ ॥ पश्य श्यामा श्यामा वनस्थली भाति वलवद्दृश्या दृश्या । प्रदरा धारा धारा धुन्वन्ति मेघाश्व शिरसि हंसे हंते ॥ ३८ ॥ अस्मसु कंदलदशनैर रुहमति दरीमुखैच कंदलदशनैः । दीयतीच्युत हेममयः तव च रवीन्दोरिवाचलो हेममयः ॥ ४० ॥ शकुनिपताकाशवलं घनष्टन्दचक्षुषा पताकाशवलं । रूपं हारीतानां श्रियं वनानां च मतहारीतानां ॥ ४१ ॥ पूर्वं स्म हरे शेषे यान्मेघान् वीक्ष्य भूश्रमहरे शेषे जनितरतिरसावसितैर हृन्दावनयमकं । आदाय तडिङ्गुणार्णवरसावसितैः ॥ ४२ ॥ nigitzred by Google