पृष्ठम्:काव्यसंग्रहः.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८

दृन्दावनयमक ।

कुञ्चनदीनगजानां हर्षों जज्ञे महान्नदीनगजानां ॥ २६ ॥ विविधोपलराशिखर

पिदधे गोवर्दनं तृणैराशिखरं । कालोऽगन्धारावान्

श्रकरोत्कुजटशिखिनांच गन्धारावान् ॥ २७ ॥ कणिकाभिरपां सुखरा दृन्दावनमारुता ववुरपांशुखरा ।

भेजे ब्रजलोकमाश्रिता मुदकपटं ॥ २८ ॥

श्रतपनवसुदे वसुतौ ब्रजस्य साधे ततोऽहि वसुदेवसुतौ । श्रस्वतसमधुनीपवनं दृन्दावनमविशतां समधुनीपवनं ॥ २९ ॥ शिखिसर्वस्वधरस्य

दे प्रियतां जग्मतुर्हरेः खधरस्य । भ्रमरकदम्बकरवहा

वेणुः प्रादृट् तथा कदम्बकरवाहा ॥ ३० ॥ श्रशादामोदस्य स्थानमवभ्रंशि नीपदामोदस्य । श्रीर्खलितमथो ब्रजत:

कापि वभूवास्य मुष्टिकमथो ब्रजतः ॥ ३१ ॥