पृष्ठम्:काव्यसंग्रहः.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ हृन्दावनयमकं । - कृतपशुवृन्दावनयोर् घर्मः क्षयमापदयितद्वन्दावनयोः ॥ १५ ॥ क्षोभमगादभ्राणां स्तनितैर्वियुत्तामगादाणां । मुनिरपि नीरागमनाः सरितश्चासंप्रदत्तनीरागमनाः ॥ १६ ॥ रो॑द्रं कन्दर्य्यस्य प्रथमो हेतुर बभूव कन्दर्पस्य । स्त्रीहृदयान्यभिदनतः सशरैः प्राप्य सुहृदो घनानभिदनतः ॥ १७ ॥ विद्यौरी हावान् अतेव घनेषभूख गौरीहावान् । सुलभवलाकायेषु ग्लपितचिरप्रोषितबलाकायेषु ॥ १८ ॥ जात्या सज्जालकया यूथिकया चाप्तयुवतिसज्जालकया । कमलानि ससर्जाभ्यां भ्रमरः कृष्णो वलादिव ससर्जाभ्यां ॥ १८ ॥ व्याप्य दिशो दश निश्वतः क्षणमपि तस्थौ शासनादसनिभृतः । संसमितागवलस्य ध्वनत् घनौघसमप्रभोगवलस्य ॥ २० ॥ atty Google