पृष्ठम्:काव्यसंग्रहः.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । अकस्मादेकसौकिरमधुरकैशोरसुधया इतो न त्वं याया इति मृदुगिरा वारयति मां ॥ १०७ ॥ कदा वा तुष्णीकः शिथिलितसमस्तव्यवहृतिस् त्यजन् दीर्घस्वासं कथमपि गृहीतैककवलः । सदा जाग्रत्यायक्षणमुदिततन्द्रोतिमधुरं तदालोके वृन्दावनभुवि निजप्राणमिथुनं ॥ १०८ ॥ अकस्मादेकस्मान्नवललितकुमाइत बहिर् भवत् स्मित्वा नव्यं तरुणमिथुनं लौकिकमिव । गतो दूरं दृष्ट्वा पुनरथ नित्य स्वदयितौ वितर्क्य स्यांवृन्दावनभुवि महाप्रेमविकतः ॥ १०८ ॥ कदा पूर्णज्योत्साधवलरजनी वासवलये चरनेको वृन्दावनप्रतिविलास स्मृतिपरः । अकस्मादानन्दाम्बुधिलहरिकोखाइलमिव ध्वनिं दिव्यं वेखोर्वलयरसनादेव शृणुर्या ॥ ११ ॥ कदा बा कस्यापि स्फुटन वकदम्बस्य विटपे स्फुरोपीभर्तुः किमपि कवये स्मेरवदनं । कदा श्रीराधायाः कुसुमचयलोलांचललितं करं वृक्षे वृन्दावनभुवि लतासु क्वचिदपि ॥ १११ इदं मे किं भावि सुतकनकगौरच्छवि हरिन् मणिश्यामं धामइयमिह मियो मेर्पितभुजं । निरीक्षे तत्स्मेरं वहुविध महाप्रेमविवतिं सितं पञ्चाच्छायादयमथ पुरो मूर्लयति मां ॥ ११२ ॥ २ ब Google Digi: red by ४४८