पृष्ठम्:काव्यसंग्रहः.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ वृन्दावनशतकं । वृन्दारण्ये किमपि जनतादुः प्रवेशं प्रदेश गत्वा प्रोद्यैर्निजदयितयोर्नामअल्पमुदश्रुः । अत्यन्तार्त्या विकलविकलो दिव्यमूर्तकयापि श्रीश्वर्याशाकरगहशावावसुधास्वासितः स्यां ॥ १०२ ॥ एतत् कारुण्यपु कतिदिनकलितस्वाश्रयमौढि राधा कृष्णां त्रिदंडगूढप्रणयमयरसास्वात्रितो साधुहष्टैः । श्रीमहन्दावनं ये निजमहितपराकारिरूपेन सान्द्रा नन्दौघस्य दिवाप्रोचलितमधुरिमैकार्नवेनाविरास्तां कदा सुदृढभावनोदितनिजेष्टरूपो मनागपि स्मृतशरीरकोनहिरसेप्रविष्टोद्भुते । क्षयं किमुमुहुर्तकं किमथवान मेवास्थितो वहिर्हगपि मुग्धवद्दा बहुविहरामि वृन्दावने ॥ १०४ ॥ [७१०३ । ] `नान्यद्ददामि न शृणोमि न चिन्तयामि नान्यइजामि न भजामि न चाश्रयामि । पश्यामि जाग्रति तथास्वपनेपिनान्यत् श्रीराधिकारतिविनोदवनं विनाई ॥ १०५ ॥ किं मां खेदयसे विमुंच वसनं तल्पोत्तमेस्मिन् सुखे नागत्य स्वपिछि त्यज त्यजभुजं शिष्यामि कान्तेसकृत् । किं निर्दयमंच मंच नकिमप्यापीडये राधिका कृष्णा लापमिमं कदानु शृणुयां वृन्दाटवीकीरतः ॥१०६ ॥ कदा वास्वछन्दं दिनरजनिवृन्दावरवने घरम्नेकान्तः स्वस्तुत नवनिजकुञ्जानि प्रविशन् । higt; redur Google Digi: