पृष्ठम्:काव्यसंग्रहः.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इन्दावनशतकं । [[८]u] राधापतिरतिकन्दं वृन्दावनमेव जीवनं येषां । तञ्चरणाम्बुजरेणो राशामेवाइमाशासे ॥ १६ ॥ शृणन्ति शुकसारिकाः सुचरितानि राधापतेस् तदेवपरितुष्टये तरुलतासदोत्कुशिताः । सरांसि कमलोत्पलादिभिरधुञ्च यच श्रियं तदुत्सवकृते मनः स्मरतदेववृन्दावनं ॥ १७ ॥ नानाकेलिनिकुञ्जमण्डपयुते नानासरोवापिका रम्ये गुरूमलताद्रुमैञ्च परितो नानाविधैः शोभिते । नानाजातिसमुझसत्खगमगैर नानाविलासस्थली प्रद्योतयुति रोचिषि प्रिय कदा ध्येयोसि वृन्दावने यत्रैवातिरसन्मदं विहरते मत्प्रेष्ठवस्तुइयं भक्तिः कापि महारसोत्सवमयी यचैव निस्यन्दते । तत्रैव प्रविशन्ति नैव निगमश्रेणीगिरां भङ्गयस् तस्मिन्नेव ममास्तुधीः प्रखयिणी वृन्दावने पावने ॥१८॥ बान्या गडदया कदा मधुपतेर् नामानि संकीर्तये धाराभिर्नयनाम्भसां तरुतलक्षौण कदा पकये । दृष्ट्वा भावनया पुरोमिलदिव स्वान्तस्वभोग्यंमहो इंद्रं हेमहरिग्मणिच्छवि कदा नंस्ये मुटुर्विलः ॥ १०० ॥ वृन्दारण्यनिकुञसीमनि वसन् प्रेमान्तरचिन्तयन् स्वप्राणैकघनं किशोरमिथुनं द्रश्याम्यकस्मात् कदा । श्यामाकाश्वनचन्द्रिका रसमयी गौरीश्च काञ्चित् छटाः पश्यामिशृणुयांच शीतमधुरा काञ्चिम्मिथोषावसुधा॥ १०१ ॥ Digitized by by Google ४४७