पृष्ठम्:काव्यसंग्रहः.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ हृन्दावनशतकं । चिः कीरमयूरकोकिलमुखैर्नानाविहङ्गैर्लसत् पद्माद्यैश्च सरोभिरद्भुतमहं ध्यायामि हृन्दावनं ॥ १० ॥ ताम्बूलपानकमनोहरमोदकादि रम्ये खसन्मृदुलपलवचारुतल्पे | दूरेस्थितालिभिरहोसुहृदावपेक्ष्य वृन्दावनं स्मर निकुञ्जर मनोई ॥ ११ ॥ क्वचिद्रतिविमर्दित्प्रसवतल्पकैः कुचचिद् रतो पकरणान्वितप्रियददुप्रसूनास्तरैः । क्वचित् प्रमदराधिकामधुपतिमहतोत्सवैः सदानवनिकुञ्जकैः स्मर सुमंजुवृन्दावनं ॥ १२ ॥ राधाकृष्णरहःसुहृत्क्षितिधरस्योपत्यकासुस्फुरन् नानाकेलिनिकुञ्जवीथिषु नवोन्मीलत्कदम्बादिषु । भ्रामं भ्राममहर्निशं ननु परं श्रीवासकेलिस्थली रम्यास्वेव कदाप्रकाशितरहः प्रेमा भवेयं कृती ॥ १३ अलं क्षयिसुदुःखदैर् युवति पुषवित्तादिकैर् विमुक्तिकथयाप्यलं मम नमो विकुण्ठप्रीये । परत्विह भवे भवे भवतु वाषभानव्यथो भजेन्त्रतनयो वने लसति यष तस्मिन् रतिः ॥ १४ ॥ नमामि वृन्दावनमेव मूर्ध्ना वदामि वृन्दावनमेव वाचा । स्मरामि हृन्दावनमेव बुझा वृन्दावनादन्यदहं न जाने ॥ ८५ ॥ Digized by by Google