पृष्ठम्:काव्यसंग्रहः.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ हृन्दावन शतकं । तथापि प्राचीनैः परमसुकृतैरण मिलितं न नेष्यामोन्यच क्वचिदपि कथंचिदपुरिदं ॥ ७८ ॥ जरत्कन्यामेकां दधदपि च कौपीनमनिशं प्रगायम् श्रीराधामधुपतिरहः केलिलहरीं । फलं वा मूलं वा किमपि दिवसान्ते कवलयन् कदा मेष्ये हृन्दावनभुवि दर्शा जीवनमयीं ॥ ८० ॥ प्रकृत्युपरि केवले सुखनिधौ परब्रह्मणि श्रुतिप्रथितवैभवं परपदं विकुष्ठाभिधं । तदन्तरखिलोज्वलं जयति माथुरं मण्डलं महारसमयं सखे कलय तत्र वृन्दावनं ॥ ८१ ॥ कदा वृन्दारण्यं श्रवणवसनस्पर्शन निरीक्षण आणाचैर मे स्फुरति वसमिच्छन् श्रवदिव । कदा वा तल्लोकोत्तरबसमदान्धी मधुपते गुणानुच्चैरुचैः सरसमुपगास्यामि परितः | ८२ | स्वानन्दसञ्चिञ्चनरूपतामतिर् पावन् न हृन्दावनवासिजन्तुषु । तावत् प्रविष्टोपि न तच विन्दते + ततोपराधात् पदवीं परात्परां ॥ ८३ ॥ यदैव सच्चिद्रसरूपवुद्धिर् वृन्दावनस्तस्थिरजङ्गमेषु । स्यान्निर्थलीकं पुरुषस्तदैव चकास्ति राधाप्रियसेविरूपः ॥ ८४ ॥ higit red by Google