पृष्ठम्:काव्यसंग्रहः.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । वृन्दावने विहरतः सह राधया ते पादारविन्दसविधं नय मानसं मे ॥ ६२ ॥ वशीकर्तुं शक्यो नहि नहि मनागिन्द्रियगणो गुणोभूवैकोपि प्रविशति सदा दोषनिचयः । क्व यामः किं कुर्मो हरि हरि मयोशोप्यकरुणः स्ववासं श्रीहन्दावन वितर मानन्यगतिकं ॥ ६३ | जातिप्राणधनानि यान्तु सुयशोराशिः परिक्षीयतां सङ्घर्मा विलयं प्रयान्तु सततं सर्वेश्च निर्भयतां 1 आधिव्याधिशतेन जीर्य वपुतप्रतीकारतः श्रीवृन्दाविपिनं तथापि न मनाक् त्यक्तुं ममास्तां मतिः रक्षति संसारभयादोषाकरम् अप्यशेषदेहबृहन्दं | [ ६४ 1 ] ४४१ वृन्दावनमिति तेन प्रथितं तन्नौमि काननं किमपि ॥६५॥ वृन्दारण्यादन्यत् प्रकृतेरन्तर्वहिर्वापि । नैवास्ति मधुरवख्यित्यवकसितं यैर् नमस्तेभ्यः ॥ ६६ ॥ विभ्राजत्तिलका कलिन्दतनयानीरौघनीलाम्बरा उदं चत्कांचन चम्पकच्छविरहो नानारसोल्लासिनी । कृष्ण प्रेमपयोधरेण रसदेनात्यन्तसम्मोहिनी गोपस्त्रात्मजवल्लभा विजयते राधेव वृन्दावी ॥ ६७ ॥ यस्मिन् कोटिसुरद्रुमैर धुरयुता भूमीरुहः पोषका भक्तिः सदनिता महारसमयी यच स्वयं श्विष्यति । २ फ s 6gt: red by Google