पृष्ठम्:काव्यसंग्रहः.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । नानामार्गरतोषि दुर्मतिरपि त्यक्तस्वधर्मोपि हिं स्वच्छन्दाचरितोपि दूरभगवत्सम्बन्धगन्धोपि च । कुर्वन् यत्र च कामलोभवशतो वासं समस्तोत्तमं यायादेव रसात्मकं परमहं तन्नौमि वृन्दावनं ॥ ५७ ॥ इइ सकलसुखेभ्यः सूत्तमं भक्तिसौख्यं तदपि चरमकाष्टां सम्यगाप्नोति यच । तदिह परमपुंसो धाम वृन्दावनाख्यं निखिलनिगमगूढं मूढवुद्धिर्न वेद ॥ ५८ ॥ भजन्तमपि देवतान्तरमयाक्षरब्रह्मणि स्थितं पशुवदेव वा विषयभोगमाचे रतं । अचिन्यनिजशक्तितः स्वगतराधिकामाधव प्रगाढरसदुर्मदं कुरुत एष वृन्दावनं ॥ ५८ ॥ यत्कोद्यंशमपि स्पृशेन्न निगमो यत्रो विदुर्योगिनः श्रीशन यशुकार्जुनोहवमुखाः पश्यन्ति यन क्वचित् । अन्यत् किं ब्रजवासिनामपि न यत् दृश्यं कदालोकये तद् वृन्दावनरूपमद्भुतमहं राधापकाश्रयः ॥ ६० विस्मृत्य द्वैतमाचं प्रणयमयमद्दो ज्योतिरेकार्णवान्तः श्रीदृन्दारण्यमत्युञ्चलदसुलरसाम्भोधितस्मिन् सखे त्वं । वेषं किंचिगृहोत्वोज्वलमखिलकला कोमलाभीरवाला प्राणाः श्रीराधिकायाः किमपि रसनिधेचाटुकारं भजेवाः दुर्वासनासुदृढरज्जुशतैर्निवद्दम् श्रीकृष्य सर्वत इदं स्ववलेन कृष्ण | [५६ १७ ] migl: retu Google by