पृष्ठम्:काव्यसंग्रहः.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८

छन्दावनशतक ।

श्रसह्य वहुदुर्वचो यदिह वदन्ति साक्षान्मम स्त्रियं वलादपहरन्ति चेत् प्रियसुतादिकं घ्रन्ति वा । धनाद्यपि च जीवनं यदि हरन्ति दृन्दावनस्थितास् तदपि ते प्रिया मम भवन्ति वंद्याः परं ॥ ४६ ॥

परखस्तेयैकव्यसनमपि नित्यं परवधू

-

प्रसन्नतं विश्वेषामहह वहुधा हिंसकमपि ।

दुराचारं लोभादपहतमपि भ्रातररुण दिवान्धरुवं दृन्दावनगतजनं नावगणयेः ॥ ४७ ॥

परधनपरदारद्देषमात्सर्यलोभा न्टतपरुषपराभिद्रोहमिथ्याभिलापान् त्यजति य इच्ह भन्नको राधिकाप्राणनाथे

न खलु भवति वन्ध्या तस्य दृन्दावनाशा ॥ ४८ ॥

कुरु सकलमधर्मे मुंच सर्वे स्वधर्म त्यज गुरुमपि दृन्दारण्यवासानुरोधात् ।

स तव परमधर्मः सा च भक्तिर्गुरूणां स किल कलुषराशिर्यद्धि वासान्तरायः ॥ ४९ ॥ निर्मर्यादाश्चर्यकारुण्यपूणै। राधाकृष्णौ पश्यतश्वेत् कदाचित् । यः कोप्यस्मिन् यादृशस्तादृशो वा

देहस्यान्ते प्राप्नुयादेव सिद्धिं ॥ ५० ॥ राधामधुपतिपादाम्बुजभक्तादूरमुक्तस्य ।

-