पृष्ठम्:काव्यसंग्रहः.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । किशोरमूर्तिइयमेकजीवनं पुर स्फुरदीश्य पतामि मूर्छितः ॥ ४० ॥ किमेताहग्भाग्यं मम कलुषमूर्तेरपिभवेन् निवासो देहान्तावधि यदिह हृन्दावनभुवि । तयोः श्रीदम्पत्योर नवनवविलासैर्विहरतोः पदज्योतिः पूरैरपितु मम सङ्गोपि भविता ॥ ४१ ॥ भूतं स्थावरजङ्गमात्मकमहो यच प्रविष्टं किमप्य् श्रानन्दैकघनाकृतिस्वमहसा नित्योत्सवं भासते मायान्धीकृत दृष्टिभिस्तु कखितं नानाविरुपात्मना तद्न्दाविपिनं कदाधिवसतः स्यान्मे तनुचिन्मयी ॥ ४२ ॥ यत्र प्रविष्टः सकलोपि जन्तुः सर्वः पदार्थोप्यवुभैरहश्यः । स्वानन्दसम्बीतघनत्वमेति तदेव वृन्दावनमाश्रयन्तु ॥ ४३ ॥ वृन्दावनस्थेष्वपि येच दोषान् आरोपयन्ति स्थिरजनमेषु । आनन्दमूर्तिष्ठपराधिनस्ते श्रीराधिकामाधवयोः कथं स्युः ॥ ४४ ॥ ये वृन्दावनवासिनिन्दनरता ये वा न वृन्दावनं वाघन्ते तुलयन्ति ये च कुधियः केनापि हृन्दावनं । ये हृन्दावनमत्र नित्यसुखचिद्रूपं सहन्ते नवा तैः पापिष्ठनराधमैर् न भवतु स्वप्नेपि मे सङ्गतिः ॥ ४५ ॥ Google Digized by