पृष्ठम्:काव्यसंग्रहः.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ वृन्दावनशतकं । . कृपयतु मयि दृन्दारण्यराजीमनाग प्यतिवहनकृपोरुनेहभावादिष्णुः । फलतु तदनुकम्पाकल्पवलीफलं त्वद् प्रभवतु वसति तत्प्रियारामसीमि ॥ २४ ॥ तेनाकारि समस्तएव भगवडर्मोपि तेनाद्भुतः सर्वस्मात् पुरुषार्थतोपि परमः कश्चित् करस्थीकृतः । तेनाधायि समस्तमूर्खनि पदं ब्रह्मादयस्तं नमन्त्य् आदेहान्तमधारि येन बसतौ हृन्दावने निश्चयः ॥ २५ ॥ पुलिने पुलिने कलिन्दजाया विचरञ्चापि तले तले तरुणां । घणीभूतसौख्यकन्दरन्दाविपिने हन्त कदा दिनानि नेष्ये ॥ २६ ॥ गौरश्यामलमिथुनं खेलति कन्दर्पलीलया यच । राधामाधवनाम्ना प्रथितं तन्नौमि काननं किमपि ॥ २७ ॥ खगहन्दं पशुहन्दं द्रमवलीडन्दमुम्मदप्रेना | प्रणयदमृतरसेन ख्यातं हृन्दावनं नमत ॥ २८ ॥ उषरमपि हरिभक्तेर् नानादुर्मार्गनिष्ठमय्यधमं । by Google Digi: red by