पृष्ठम्:काव्यसंग्रहः.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । वृन्दाविपिनमचिन्त्य प्रभावमुन्मादये प्रेम्बा ॥ २८ ॥ भक्तैकयान्यच कृतार्थमानिनो धीरास्तदेतन्न वयं विदामः । श्रीराधिकांमाधववल्लभं नः परन्तु वृन्दावन मेव संश्रयः ॥ ३० ॥ दोषाकरोष्ठं गुणलेशहीनः सर्वाधमो दुर्लभवस्तुकांक्षी । वृन्दाटवीमुज्वलभक्तिसार बीजं कदा प्राप्य भवामि पूर्णः ॥ ३१ ॥ शुद्धोज्चलप्रेमरसाम्हताब्धेर् अनन्तपारस्थ किमप्युदारं । राधाभिधाय प्रचकारित सारं तदेव वृन्दाविपिनं गतिर्मे ॥ ३२ ॥ सर्वसाधनहीनोपि दृन्दारण्यैकसंश्रयः । यः कोपि प्राप्नुयादेव राधाप्रियरसोत्सवं ॥ ३३ ॥ त्यजन्तु स्वजनाः कामं देहहत्तीञ्च मानुवन् । न वृन्दावनसीमातः पदं मे चलतु क्वचित् ॥ ३४ ॥ Digi: zed by Google ४३५