पृष्ठम्:काव्यसंग्रहः.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । राधानन्दकिशोरी निरवधिरससागरे मन्नौ । निजकेलिधाम वृन्दाविपिनमुदीक्ष्यैव सौस्यमाप्नुवतः॥१२॥ उद्दामप्रमदोज्च लैकरसया भन्नषा विधूतार् कृते व्यक्तं कस्यचिदेव चित्तमुहवे तत्तदिगाभोगवत् । यस्मिन् दिव्यविचित्रकेलिमिथुनं तच्च्यामगौरं विधु ज्योत्स्नावत् परिचायये तदिह किं विन्देय हृन्दावनं ॥१३॥ ४३२ विशुद्धाद्वैतैकप्रणयरसपीयूषजलधेर् घनीभूतडीपे समुदयति वृन्दावनमहो । मिथः प्रेमोचूर्णद्रसिकमिथुनक्रीडमनिशं तदेवाध्यासीनं प्रविशति पदे कापि मधुरे ॥ १४ ॥ नाहं वेद्मि कथं नु माधवपदाम्भोजद्दयी ध्यायते का वा श्रीशुकनारदाद्यकलिते मार्गेस्तु मे योग्यता । तस्माद्भद्रमभद्रमेव यदि नामास्तां ममैकं परं राधाकेलिनिकुञ्जमञ्जुलतरं वृन्दावनं जीवनं ॥ १५ ॥ यत्सीमानमपि स्पृशन्न निगमो दूरात् परं लक्षते किंचिहूढतया यदेव परमानन्दोत्सवैकावधिः । यन्माधुर्यकलोप्यवेदि न शिवस्वायम्भवाद्यैरहं तद्दृन्दावननामधाम वसदं विन्दामि राधापतेः ॥ १६ ॥ कदा नु वृन्दावनकुममण्डले भ्रमं भ्रमं हेमहरिमणिप्रभं संस्मृत्य संस्मृत्व तदनुप्रियं इयं तदयं विस्मृतिमेतु मेखिलं छिद्येत खण्डशइदं यदि मे शरीरं घोरा विपद्धितचयो यदि वा पतन्ति । [॥१७॥] Google Digitzed by