पृष्ठम्:काव्यसंग्रहः.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृन्दावनशतकं । अपारे श्रीदृन्दाबममहिमपीयूषजलधौ महाञ्चर्योन्मीने मधुरिमनि चित्तं लगतुमे ॥ ५ ॥ जयति जयते वृन्दारण्यान्यूनसिन्धोर् अनुपममिव सारं शारदाकोव्यकथ्यं । खगम्टगतरुवलीकुञ्जवापीतडाग स्थलगिरिहूदिनीनामद्भुतैः सौभगाद्यैः ॥ ६ ॥ वृन्दारण्ये चर चरण दृक् पश्य वृन्दावनश्रीर् जिवे वृन्दावनगुणगस्थान् कीर्तय श्रोष दृष्टान् । वृन्दाटव्या भज परिमलं घाण गाच त्वमस्मिन् वृन्दारण्ये लुठ पुलकितं कृष्ण केलिस्थलीषु ॥ ७ ॥ महोज्वलवसोन्मदप्रणयसिन्धुनिःस्यन्दिनी महामधुरराधिकारमणखेलनानन्दिनी । रसेन समधिष्टिता भुवनवंद्यया हृन्दया चकास्तु हृदि मे हरेः परमधाम वृन्दावी ॥ ८ ॥ जन्मनि जन्मनि हृन्दावनभुवि हृन्दारकेन्द्रवंचायां । अपि तृणगुल्मकभावे भवतु ममाशासमुल्लासः ॥ ८ # हरिपदपङ्कजसस्वाहनर समनुभूय पूर्णोपि । यथोडव शास्ते तृणतां सन्नौमि वाधिकाविपिनं ॥१०॥ राधावल्लभपादपलवजुषां सहर्मनीतायुषां नित्यं सेवितवैष्णवांघ्रिरजसां वैराग्यजीवस्पृ इन्तैकान्तर सप्रविष्टमनसामप्यस्ति यतस् तद्राधाकरुणावलोकम चिराहिदन्तु उन्दावने ॥ ११ ॥ higtred by Google