पृष्ठम्:काव्यसंग्रहः.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ शान्तिशतकं । आकर्षद्धिः किमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसदसद्भावलब्धप्रवोध प्रत्याहारैर्विषद हृदये वर्तते कोपि भावः ॥ १६ ॥ गङ्गातीरे हिमगिरिशिलावद्धपद्मासनस्य ब्रह्मशानाभ्यसनविधिना योगनिद्रां गतस्य | किं तैर्भाव्यं मम सुदिवसैर्यच ते निर्विशङ्काः संप्राप्स्यन्ते जठरहरिणा गाकण्यूविनोदं ॥ १७ ॥ कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मेस्थास्यत्युपरतसमस्तेन्द्रियसुखं । कदा ब्रह्माभ्यासस्थिरतनुतयारस्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥ १८ ॥ रथ्यान्तञ्चरतस्तथा धृतजरत्कन्यां चलस्याध्वगैः सासंच सकौतुकंच सयं दृष्टस्य तैर्नागरैः । मिर्व्याजीकृतचित्सुधारसमुदा निद्राय माणस्यमे निःशः करटः कदा करपुटीभिक्षां विलुठिष्यति ॥ १६ ॥ एणाक्षीस्पृहया लुतान कदमप्यास्ते विवेकोदयान् नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे । श्रप्यन्येषु विना · शिवस्तु विषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने परं हरिपदध्यानं मनो वांकृति ॥ २० ॥ अयि वोधाम्बुधौ भावः स्वच्छोयं विश्वबुदुदः । विनीत उदितो वेति विकल्पपटलं मनः ॥ २१ ॥ अहङ्कारः क्वापि व्रजटजिनहेमात्वमिह भूर् Digl: Zed by Google