पृष्ठम्:काव्यसंग्रहः.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । ४२७ वाला वक्तसरोजिनीमधुनि वा यस्याविशेषो वशः ॥ १० ॥ मातर्लक्ष्मि भजस्व किंचिदपरं भत्कांक्षिणी मास्मभूर् भोगेभ्यः स्पृहया स्लवस्तव वशाः का निस्पृहानामसि । सद्यः स्यूतपलाशपचपुटिकापाचे पविचीकृते भिक्षा शक्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ ११ ॥ जिवे लोचननासिके श्रवण हे त्वकापि न वार्यसे सर्वेभ्यस्तु नमस्कृताञ्जलिरहं समश्रयं प्रार्थये । युष्माकं यदि सम्मतं तदधुमा नात्मानमिच्छाम्यहं होतुं भूमिभुजां निकारदहनज्वालाकराले एहे ॥ १२ ॥ गतः कालो यच प्रणयिणि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिदृत्तिः प्रभवति । इदानीमस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि ॥ १३ ॥ थदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा ज्ञातं तारामयमिदमशेषं अगदपि । इदानीमस्माकं पठुतरविवेकानजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ १४ ॥ गतः कालो यत्र द्दिचरणपशूनां क्षितिभुजां पुरः स्वस्तीत्युक्ता विषयसुखमा स्वादितमभूत् । इदानीमस्माकं तृणमिव समस्तं कलयताम् अपेक्षा भिक्षायामपि किमपि चेतस्त्रपयति ॥ १५ ॥ पूर्वं तावत् कुवलयदृशां लोललोलैरपाङ्गैर् by Google Digi: zed by